9. Paccupaṭṭhānasaññakatthera-apadānaṃ

72. “Atthadassimhi sugate, nibbute samanantarā;
yakkhayoniṃ upapajjiṃ, yasaṃ patto cahaṃ tadā.
73. “Dulladdhaṃ vata me āsi, duppabhātaṃ duruṭṭhitaṃ;
yaṃ me bhoge vijjamāne, parinibbāyi cakkhumā.
74. “Mama saṅkappamaññāya, sāgaro nāma sāvako;
mamuddharitukāmo so, āgacchi mama santikaṃ.
75. “Kiṃ nu socasi mā bhāyi, cara dhammaṃ sumedhasa;
anuppadinnā buddhena, sabbesaṃ bījasampadā.
76. “So ce pūjeyya sambuddhaṃ, tiṭṭhantaṃ lokanāyakaṃ;
dhātuṃ sāsapamattampi, nibbutassāpi pūjaye.
77. “Same cittappasādamhi, samaṃ puññaṃ mahaggataṃ;
tasmā thūpaṃ karitvāna, pūjehi jinadhātuyo.
78. “Sāgarassa vaco sutvā, buddhathūpaṃ akāsahaṃ;
pañcavasse paricariṃ, munino thūpamuttamaṃ.
79. “Tena kammena dvipadinda, lokajeṭṭha narāsabha;
sampattiṃ anubhotvāna, arahattamapāpuṇiṃ.
80. “Bhūripaññā ca cattāro, sattakappasate ito;
sattaratanasampannā, cakkavattī mahabbalā.
81. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā paccupaṭṭhānasaññako thero imā gāthāyo abhāsitthāti;

paccupaṭṭhānasaññakattherassāpadānaṃ navamaṃ;