10. Jātipūjakatthera-apadānaṃ

82. “Jāyantassa vipassissa, āloko vipulo ahu;
pathavī ca pakampittha, sasāgarā sapabbatā.
83. “Nemittā ca viyākaṃsu, buddho loke bhavissati;
aggo ca sabbasattānaṃ, janataṃ uddharissati.
84. “Nemittānaṃ suṇitvāna, jātipūjamakāsahaṃ;
edisā pūjanā natthi, yādisā jātipūjanā.
85. “Saṅkharitvāna [saṃharitvāna (sī. syā.), saṅkaritvāna (ka.)]
kusalaṃ, sakaṃ cittaṃ pasādayiṃ;
jātipūjaṃ karitvāna, tattha kālaṅkato ahaṃ.
86. “Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;
sabbe satte abhibhomi, jātipūjāyidaṃ phalaṃ.
87. “Dhātiyo maṃ upaṭṭhanti, mama cittavasānugā;
na tā sakkonti kopetuṃ, jātipūjāyidaṃ phalaṃ.
88. “Ekanavutito kappe, yaṃ pūjamakariṃ tadā;
duggatiṃ nābhijānāmi, jātipūjāyidaṃ phalaṃ.
89. “Supāricariyā nāma, catuttiṃsa janādhipā;
ito tatiyakappamhi, cakkavattī mahabbalā.
90. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā jātipūjako thero imā gāthāyo abhāsitthāti;

jātipūjakattherassāpadānaṃ dasamaṃ;

mahāparivāravaggo dvādasamo;

tassuddānaṃ–
parivārasumaṅgalā, saraṇāsanapupphiyā;
citapūjī buddhasaññī, maggupaṭṭhānajātinā;
gāthāyo navuti vuttā, gaṇitāyo vibhāvihi.