13. Sereyyavaggo

1. Sereyyakatthera-apadānaṃ

1. “Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;
abbhokāse ṭhito santo, addasaṃ lokanāyakaṃ.
2. “Sīhaṃ yathā vanacaraṃ, byaggharājaṃva nittasaṃ;
tidhāpabhinnamātaṅgaṃ, kuñjaraṃva mahesinaṃ.
3. “Sereyyakaṃ gahetvāna, ākāse ukkhipiṃ [nikkhipiṃ (ka.)] ahaṃ;
buddhassa ānubhāvena, parivārenti sabbaso [sabbato (sī.)].
4. “Adhiṭṭhahi mahāvīro, sabbaññū lokanāyako;
samantā pupphacchadanā, okiriṃsu narāsabhaṃ.
5. “Tato sā pupphakañcukā, antovaṇṭā bahimukhā;
sattāhaṃ chadanaṃ katvā, tato antaradhāyatha.
6. “Tañca acchariyaṃ disvā, abbhutaṃ lomahaṃsanaṃ;
buddhe cittaṃ pasādesiṃ, sugate lokanāyake.
7. “Tena cittappasādena, sukkamūlena codito;
kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.
8. “Pannarasasahassamhi kappānaṃ pañcavīsati;
vītamalā [cittamālā (sī.), vilāmālā (syā.)] samānā ca, cakkavattī mahabbalā.
9. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā sereyyako thero imā gāthāyo abhāsitthāti.

Sereyyakattherassāpadānaṃ paṭhamaṃ.