2. Pupphathūpiyatthera-apadānaṃ

10. “Himavantassāvidūre kukkuro nāma [kukkuṭo nāma (sī.)] pabbato;
vemajjhe tassa vasati, brāhmaṇo mantapāragū.
11. “Pañca sissasahassāni, parivārenti maṃ sadā;
pubbuṭṭhāyī ca te āsuṃ, mantesu ca visāradā.
12. “Buddho loke samuppanno, taṃ vijānātha no bhavaṃ;
asītibyañjanānassa, bāttiṃsavaralakkhaṇā.
13. “Byāmappabho jinavaro, ādiccova virocati;
sissānaṃ vacanaṃ sutvā, brāhmaṇo mantapāragū.
14. “Assamā abhinikkhamma, disaṃ pucchati sissake [brāhmaṇo (syā.)];
yamhi dese mahāvīro, vasati lokanāyako.
15. “Tāhaṃ disaṃ namassissaṃ, jinaṃ appaṭipuggalaṃ;
udaggacitto sumano, pūjesiṃ taṃ tathāgataṃ.
16. “Etha sissā gamissāma, dakkhissāma tathāgataṃ;
vanditvā satthuno pāde, sossāma jinasāsanaṃ.
17. “Ekāhaṃ abhinikkhamma, byādhiṃ paṭilabhiṃ ahaṃ;
byādhinā pīḷito santo, sālaṃ vāsayituṃ gamiṃ.
18. “Sabbe sisse samānetvā, apucchiṃ te tathāgataṃ;
kīdisaṃ lokanāthassa, guṇaṃ paramabuddhino.
19. “Te me puṭṭhā viyākaṃsu, yathā dassāvino tathā;
sakkaccaṃ buddhaseṭṭhaṃ taṃ, desesuṃ [dassesuṃ (sī. syā.)] mama sammukhā.
20. “Tesāhaṃ vacanaṃ sutvā, sakaṃ cittaṃ pasādayiṃ;
pupphehi thūpaṃ katvāna, tattha kālaṅkato ahaṃ.
21. “Te me sarīraṃ jhāpetvā, agamuṃ buddhasantikaṃ;
añjaliṃ paggahetvāna, satthāramabhivādayuṃ.
22. “Pupphehi thūpaṃ katvāna, sugatassa mahesino;
kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.
23. “Cattālīsasahassamhi kappe soḷasa khattiyā;
nāmenaggisamā nāma, cakkavattī mahabbalā.
24. “Vīsakappasahassamhi, rājāno cakkavattino;
ghatāsanasanāmāva, aṭṭhattiṃsa mahīpatī.
25. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā pupphathūpiyo thero imā gāthāyo abhāsitthāti;

pupphathūpiyattherassāpadānaṃ dutiyaṃ;