15. Chattavaggo

1. Atichattiyatthera-apadānaṃ

1. “Parinibbute bhagavati, atthadassīnaruttame;
chattātichattaṃ [chattādhichattaṃ (sī.)] kāretvā, thūpamhi abhiropayiṃ.
2. “Kālena kālamāgantvā, namassiṃ lokanāyakaṃ [satthu cetiyaṃ (sī.)];
pupphacchadanaṃ katvāna, chattamhi abhiropayiṃ.
3. “Sattarase kappasate, devarajjamakārayiṃ;
manussattaṃ na gacchāmi, thūpapūjāyidaṃ phalaṃ.
4. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā atichattiyo [adhichattiyo (sī. syā.)] thero imā gāthāyo abhāsitthāti.

Atichattiyattherassāpadānaṃ paṭhamaṃ.