10. Piyālaphaladāyakatthera-apadānaṃ

66. “Pārāvato [parodhako (syā.)] tadā āsiṃ, paraṃ anuparodhako;
pabbhāre seyyaṃ kappemi, avidūre sikhisatthuno.
67. “Sāyaṃ pātañca passāmi, buddhaṃ lokagganāyakaṃ;
deyyadhammo ca me natthi, dvipadindassa tādino.
68. “Piyālaphalamādāya agamaṃ buddhasantikaṃ;
paṭiggahesi bhagavā, lokajeṭṭho narāsabho.
69. “Tato paraṃ upādāya, paricāriṃ vināyakaṃ;
tena cittappasādena, tattha kālaṅkato ahaṃ.
70. “Ekattiṃse ito kappe, yaṃ phalaṃ adadiṃ ahaṃ;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
71. “Ito pannarase kappe, tayo āsuṃ piyālino;
sattaratanasampannā, cakkavattī mahabbalā.
72. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā piyālaphaladāyako thero imā gāthāyo abhāsitthāti;

piyālaphaladāyakattherassāpadānaṃ dasamaṃ;

sobhitavaggo cuddasamo;

tassuddānaṃ–
sobhitasudassano ca, candano pupphachadano;
raho campakapupphī ca, atthasandassakena ca.
Ekapasādī [ekaraṃsi (syā.)] sāladado, dasamo phaladāyako;
gāthāyo sattati dve ca, gaṇitāyo vibhāvibhi.