9. Sālapupphadāyakatthera-apadānaṃ

60. “Migarājā tadā āsiṃ, abhijāto sukesarī;
giriduggaṃ gavesanto, addasaṃ lokanāyakaṃ.
61. “Ayaṃ nu kho mahāvīro, nibbāpeti mahājanaṃ;
yaṃnūnāhaṃ upāseyyaṃ, devadevaṃ narāsabhaṃ.
62. “Sākhaṃ sālassa bhañjitvā, sakosaṃ pupphamāhariṃ;
upagantvāna sambuddhaṃ, adāsiṃ pupphamuttamaṃ.
63. “Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, pupphadānassidaṃ phalaṃ.
64. “Ito ca navame kappe, virocanasanāmakā;
tayo āsiṃsu rājāno, cakkavattī mahabbalā.
65. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā sālapupphadāyako thero imā gāthāyo abhāsitthāti;

sālapupphadāyakattherassāpadānaṃ navamaṃ;