8. Ekapasādaniyatthera-apadānaṃ

55. “Nārado iti me nāmaṃ [nārado iti nāmena (syā. ka.) upari tevīsatimavagge pana chaṭṭhāpadāne “me nāmaṃ“icceva dissati], kesavo iti maṃ vidū;
kusalākusalaṃ esaṃ, agamaṃ buddhasantikaṃ.
56. “Mettacitto kāruṇiko, atthadassī mahāmuni;
assāsayanto satte so, dhammaṃ deseti cakkhumā.
57. “Sakaṃ cittaṃ pasādetvā, sire katvāna añjaliṃ;
satthāraṃ abhivādetvā, pakkāmiṃ pācināmukho.
58. “Sattarase kappasate, rājā āsi mahīpati;
amittatāpano nāma, cakkavattī mahabbalo.
59. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā ekapasādaniyo thero imā gāthāyo abhāsitthāti;

ekapasādaniyattherassāpadānaṃ aṭṭhamaṃ;