7. Atthasandassakatthera-apadānaṃ

47. “Visālamāḷe āsīno, addasaṃ lokanāyakaṃ;
khīṇāsavaṃ balappattaṃ, bhikkhusaṅghapurakkhataṃ.
48. “Satasahassā tevijjā, chaḷabhiññā mahiddhikā;
parivārenti sambuddhaṃ, ko disvā nappasīdati.
49. “Ñāṇe upanidhā yassa, na vijjati sadevake;
anantañāṇaṃ sambuddhaṃ, ko disvā nappasīdati.
50. “Dhammakāyañca dīpentaṃ, kevalaṃ ratanākaraṃ;
vikappetuṃ [vikopetuṃ (sī. syā.)] na sakkonti, ko disvā nappasīdati.
51. “Imāhi tīhi gāthāhi, nāradovhayavacchalo [saragacchiyo (sī.), puragacchiyo (syā.)];
padumuttaraṃ thavitvāna, sambuddhaṃ aparājitaṃ.
52. “Tena cittappasādena, buddhasanthavanena ca;
kappānaṃ satasahassaṃ, duggatiṃ, nupapajjahaṃ.
53. “Ito tiṃsakappasate, sumitto nāma khattiyo;
sattaratanasampanno, cakkavattī mahabbalo.
54. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā atthasandassako thero imā gāthāyo abhāsitthāti;

atthasandassakattherassāpadānaṃ sattamaṃ;