6. Campakapupphiyatthera-apadānaṃ

41. “Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare;
obhāsentaṃ disā sabbā, osadhiṃ viya tārakaṃ [osadhī viya tārakā (ka.)].
42. “Tayo māṇavakā āsuṃ, sake sippe susikkhitā;
khāribhāraṃ gahetvāna, anventi mama pacchato.
43. “Puṭake satta pupphāni, nikkhittāni tapassinā;
gahetvā tāni ñāṇamhi, vessabhussābhiropayiṃ.
44. “Ekattiṃse ito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, ñāṇapūjāyidaṃ phalaṃ.
45. “Ekūnatiṃsakappamhi, vipulābha [vihatābhā (syā.)] sanāmako;
sattaratanasampanno, cakkavattī [rājā hosi (ka.)] mahabbalo.
46. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā campakapupphiyo thero imā gāthāyo abhāsitthāti.

Campakapupphiyattherassāpadānaṃ chaṭṭhaṃ.