5. Rahosaññakatthera-apadānaṃ

34. “Himavantassāvidūre, vasabho nāma pabbato;
tasmiṃ pabbatapādamhi, assamo āsi māpito.
35. “Tīṇi sissasahassāni, vācesiṃ brāhmaṇo [brāhmaṇe (sī.)] tadā;
saṃharitvāna [saṃsāvitvāna (syā.)] te sisse, ekamantaṃ upāvisiṃ.
36. “Ekamantaṃ nisīditvā, brāhmaṇo mantapāragū;
buddhavedaṃ gavesanto [pavesanto (ka.)], ñāṇe cittaṃ pasādayiṃ.
37. “Tattha cittaṃ pasādetvā, nisīdiṃ paṇṇasanthare;
pallaṅkaṃ ābhujitvāna, tattha kālaṅkato ahaṃ.
38. “Ekattiṃse ito kappe, yaṃ saññamalabhiṃ tadā;
duggatiṃ nābhijānāmi, ñāṇasaññāyidaṃ phalaṃ.
39. “Sattavīsatikappamhi, rājā siridharo ahu;
sattaratanasampanno, cakkavattī mahabbalo.
40. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā rahosaññako thero imā gāthāyo abhāsitthāti;

rahosaññakattherassāpadānaṃ pañcamaṃ;