4. Pupphacchadaniyatthera-apadānaṃ

26. “Sunando nāma nāmena, brāhmaṇo mantapāragū;
ajjhāyako yācayogo, vājapeyyaṃ ayājayi.
27. “Padumuttaro lokavidū, aggo kāruṇiko isi;
janataṃ anukampanto, ambare caṅkamī tadā.
28. “Caṅkamitvāna sambuddho, sabbaññū lokanāyako;
mettāya aphari satte, appamāṇe [appamāṇaṃ (sī. syā.)] nirūpadhi.
29. “Vaṇṭe chetvāna pupphāni, brāhmaṇo mantapāragū;
sabbe sisse samānetvā, ākāse ukkhipāpayi.
30. “Yāvatā nagaraṃ āsi, pupphānaṃ chadanaṃ tadā;
buddhassa ānubhāvena, sattāhaṃ na vigacchatha.
31. “Teneva sukkamūlena, anubhotvāna sampadā;
sabbāsave pariññāya, tiṇṇo loke visattikaṃ.
32. “Ekārase kappasate, pañcatiṃsāsu khattiyā;
ambaraṃsasanāmā te, cakkavattī mahabbalā.
33. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā pupphacchadaniyo thero imā gāthāyo abhāsitthāti;

pupphacchadaniyattherassāpadānaṃ catutthaṃ;