3. Candanapūjanakatthera-apadānaṃ

17. “Candabhāgānadītīre, ahosiṃ kinnaro tadā;
pupphabhakkho cahaṃ āsiṃ, pupphānivasano tathā [pupphānaṃ vasano ahaṃ (syā.)].
18. “Atthadassī tu bhagavā, lokajeṭṭho narāsabho;
vipinaggena niyyāsi, haṃsarājāva ambare.
19. “Namo te purisājañña, cittaṃ te suvisodhitaṃ;
pasannamukhavaṇṇosi, vippasannamukhindriyo.
20. “Orohitvāna ākāsā, bhūripañño sumedhaso;
saṅghāṭiṃ pattharitvāna, pallaṅkena upāvisi.
21. “Vilīnaṃ candanādāya, agamāsiṃ jinantikaṃ;
pasannacitto sumano, buddhassa abhiropayiṃ.
22. “Abhivādetvāna sambuddhaṃ, lokajeṭṭhaṃ narāsabhaṃ;
pāmojjaṃ janayitvāna, pakkāmiṃ uttarāmukho.
23. “Aṭṭhārase kappasate, candanaṃ yaṃ apūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
24. “Catuddase kappasate, ito āsiṃsu te tayo;
rohaṇī nāma [rohitā nāma (sī.), rohiṇī nāma (syā.)] nāmena, cakkavattī mahabbalā.
25. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā candanapūjanako thero imā gāthāyo abhāsitthāti.

Candanapūjanakattherassāpadānaṃ tatiyaṃ.

Aṭṭhamabhāṇavāraṃ.