2. Sudassanatthera-apadānaṃ

10. “Vinatā nadiyā [vitthatāya nadiyā (syā.)] tīre, pilakkhu [pilakkho (sī. theragāthā aṭṭha.)] phalito ahu;
tāhaṃ rukkhaṃ gavesanto, addasaṃ lokanāyakaṃ.
11. “Ketakaṃ pupphitaṃ disvā, vaṇṭe chetvānahaṃ tadā;
buddhassa abhiropesiṃ, sikhino lokabandhuno.
12. “Yena ñāṇena pattosi, accutaṃ amataṃ padaṃ;
taṃ ñāṇaṃ abhipūjemi, buddhaseṭṭha mahāmuni.
13. “Ñāṇamhi pūjaṃ katvāna, pilakkhumaddasaṃ ahaṃ;
paṭiladdhomhi taṃ paññaṃ [taṃ saññaṃ (syā.), taṃ puññaṃ (ka.)], ñāṇapūjāyidaṃ phalaṃ.
14. “Ekattiṃse ito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, ñāṇapūjāyidaṃ phalaṃ.
15. “Ito terasakappamhi, dvādasāsuṃ phaluggatā;
sattaratanasampannā, cakkavattī mahapphalā.
16. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā sudassano thero imā gāthāyo abhāsitthāti;

sudassanattherassāpadānaṃ dutiyaṃ;