14. Sobhitavaggo

1. Sobhitatthera-apadānaṃ

1. “Padumuttaro nāma jino, lokajeṭṭho narāsabho;
mahato janakāyassa, deseti amataṃ padaṃ.
2. “Tassāhaṃ vacanaṃ sutvā, vācāsabhimudīritaṃ [vācāsabhimudīrayiṃ (?)];
Añjaliṃ paggahetvāna, ekaggo āsahaṃ tadā.
3. “Yathā samuddo udadhīnamaggo, nerū nagānaṃ pavaro siluccayo;
tatheva ye cittavasena vattare, na buddhañāṇassa kalaṃ upenti te.
4. “Dhammavidhiṃ [dhamme vidhiṃ (sī.)] ṭhapetvāna, buddho kāruṇiko isi;
bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.
5. “‘Yo so ñāṇaṃ pakittesi, buddhamhi lokanāyake;
kappānaṃ satasahassaṃ, duggatiṃ na gamissati.
6. “‘Kilese jhāpayitvāna, ekaggo susamāhito;
sobhito nāma nāmena, hessati satthu sāvako’.
7. “Paññāse kappasahasse, sattevāsuṃ yasuggatā [samuggatā (syā.)];
sattaratanasampannā, cakkavattī mahabbalā.
8. “Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
9. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā sobhito thero imā gāthāyo abhāsitthāti.

Sobhitattherassāpadānaṃ paṭhamaṃ.