10. Padumapūjakatthera-apadānaṃ

97. “Himavantassāvidūre gotamo nāma pabbato;
nānārukkhehi sañchanno, mahābhūtagaṇālayo.
98. “Vemajjhamhi ca tassāsi, assamo abhinimmito;
purakkhato sasissehi, vasāmi assame ahaṃ.
99. “Āyantu me sissagaṇā, padumaṃ āharantu me;
buddhapūjaṃ karissāmi, dvipadindassa tādino.
100. “Evanti te paṭissutvā, padumaṃ āhariṃsu me;
tathā nimittaṃ katvāhaṃ, buddhassa abhiropayiṃ.
101. “Sisse tadā samānetvā, sādhukaṃ anusāsahaṃ;
mā kho tumhe pamajjittha, appamādo sukhāvaho.
102. “Evaṃ samanusāsitvā, te sisse vacanakkhame;
appamādaguṇe yutto, tadā kālaṅkato ahaṃ.
103. “Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
104. “Ekapaññāsakappamhi, rājā āsiṃ jaluttamo;
sattaratanasampanno, cakkavattī mahabbalo.
105. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā padumapūjako thero imā gāthāyo abhāsitthāti.

Padumapūjakattherassāpadānaṃ dasamaṃ.

Sereyyavaggo terasamo.

Tassuddānaṃ–
Sereyyako pupphathūpi, pāyaso gandhathomako;
āsani phalasaññī ca, gaṇṭhipadumapupphiyo;
pañcuttarasatā gāthā, gaṇitā atthadassibhi.