9. Gaṇṭhipupphiyatthera-apadānaṃ

91. “Suvaṇṇavaṇṇo sambuddho, vipassī dakkhiṇāraho;
purakkhato sāvakehi, ārāmā abhinikkhami.
92. “Disvānahaṃ buddhaseṭṭhaṃ, sabbaññuṃ tamanāsakaṃ;
pasannacitto sumano, gaṇṭhipupphaṃ [gatamaggaṃ (syā. ka.)] apūjayiṃ.
93. “Tena cittappasādena, dvipadindassa tādino;
haṭṭho haṭṭhena cittena, puna vandiṃ tathāgataṃ.
94. “Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
95. “Ekatālīsito kappe, caraṇo nāma khattiyo;
sattaratanasampanno, cakkavattī mahabbalo.
96. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā gaṇṭhipupphiyo [gandhapupphiyo (syā. ka.)] thero imā gāthāyo abhāsitthāti;

gaṇṭhipupphiyattherassāpadānaṃ navamaṃ;