8. Ñāṇasaññikatthera-apadānaṃ

84. “Pabbate himavantamhi, vasāmi pabbatantare;
pulinaṃ sobhanaṃ disvā, buddhaseṭṭhaṃ anussariṃ.
85. “Ñāṇe upanidhā natthi, saṅkhāraṃ [saṅgāmaṃ (sī. syā.), saṅkhātaṃ (theragāthā aṭṭha.)] natthi satthuno;
sabbadhammaṃ abhiññāya, ñāṇena adhimuccati.
86. “Namo te purisājañña, namo te purisuttama;
ñāṇena te samo natthi, yāvatā ñāṇamuttamaṃ.
87. “Ñāṇe cittaṃ pasādetvā, kappaṃ saggamhi modahaṃ;
avasesesu kappesu, kusalaṃ caritaṃ [karitaṃ (sī. syā.), kiriyaṃ (ka.)] mayā.
88. “Ekanavutito kappe, yaṃ saññamalabhiṃ tadā;
duggatiṃ nābhijānāmi, ñāṇasaññāyidaṃ phalaṃ.
89. “Ito sattatikappamhi [tesattatikappe (sī. syā.)], eko pulinapupphiyo;
sattaratanasampanno, cakkavattī mahabbalo.
90. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā ñāṇasaññiko thero imā gāthāyo abhāsitthāti;

ñāṇasaññikattherassāpadānaṃ aṭṭhamaṃ;