7. Phaladāyakatthera-apadānaṃ

75. “Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;
himavantassāvidūre, vasāmi assame ahaṃ.
76. “Aggihuttañca me atthi, puṇḍarīkaphalāni ca;
puṭake nikkhipitvāna, dumagge laggitaṃ mayā.
77. “Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
mamuddharitukāmo so, bhikkhanto mamupāgami.
78. “Pasannacitto sumano, phalaṃ buddhassadāsahaṃ;
vittisañjanano mayhaṃ, diṭṭhadhammasukhāvaho.
79. “Suvaṇṇavaṇṇo sambuddho, āhutīnaṃ paṭiggaho;
antalikkhe ṭhito satthā, imaṃ gāthaṃ abhāsatha.
80. “‘Iminā phaladānena, cetanāpaṇidhīhi ca;
kappānaṃ satasahassaṃ, duggatiṃ nupapajjasi’.
81. “Teneva sukkamūlena, anubhotvāna sampadā;
pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.
82. “Ito sattasate kappe, rājā āsiṃ sumaṅgalo;
sattaratanasampanno cakkavattī mahabbalo.
83. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā phaladāyako thero imā gāthāyo abhāsitthāti;

phaladāyakattherassāpadānaṃ sattamaṃ;