6. Kusumāsaniyatthera-apadānaṃ

65. “Nagare dhaññavatiyā, ahosiṃ brāhmaṇo tadā;
lakkhaṇe itihāse ca, sanighaṇḍusakeṭubhe.
66. “Padako veyyākaraṇo, nimittakovido ahaṃ;
mante ca sisse vācesiṃ, tiṇṇaṃ vedāna pāragū.
67. “Pañca uppalahatthāni, piṭṭhiyaṃ ṭhapitāni me;
āhutiṃ yiṭṭhukāmohaṃ, pitumātusamāgame.
68. “Tadā vipassī bhagavā, bhikkhusaṅghapurakkhato;
obhāsento disā sabbā, āgacchati narāsabho.
69. “Āsanaṃ paññapetvāna, nimantetvā mahāmuniṃ;
santharitvāna taṃ pupphaṃ, abhinesiṃ sakaṃ gharaṃ.
70. “Yaṃ me atthi sake gehe, āmisaṃ paccupaṭṭhitaṃ;
tāhaṃ buddhassa pādāsiṃ, pasanno sehi pāṇibhi.
71. “Bhuttāviṃ kālamaññāya, pupphahatthamadāsahaṃ;
anumoditvāna sabbaññū, pakkāmi uttarāmukho.
72. “Ekanavutito kappe, yaṃ pupphamadadiṃ tadā;
duggatiṃ nābhijānāmi, pupphadānassidaṃ phalaṃ.
73. “Anantaraṃ ito kappe, rājāhuṃ varadassano;
sattaratanasampanno, cakkavattī mahabbalo.
74. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā kusumāsaniyo thero imā gāthāyo abhāsitthāti;

kusumāsaniyattherassāpadānaṃ chaṭṭhaṃ;