5. Sammukhāthavikatthera-apadānaṃ

41. “Jāyamāne vipassimhi, nimittaṃ byākariṃ ahaṃ;
‘nibbāpayiñca [nibbāpayaṃ ca (sī. syā.), nibbāpayanto (?)] Janataṃ, buddho loke bhavissati.
42. “‘Yasmiñca jāyamānasmiṃ, dasasahassi kampati;
so dāni bhagavā satthā, dhammaṃ deseti cakkhumā.
43. “‘Yasmiñca jāyamānasmiṃ, āloko vipulo ahu;
so dāni bhagavā satthā, dhammaṃ deseti cakkhumā.
44. “‘Yasmiñca jāyamānasmiṃ, saritāyo na sandayuṃ [sandisuṃ (sī. syā.)];
so dāni bhagavā satthā, dhammaṃ deseti cakkhumā.
45. “‘Yasmiñca jāyamānasmiṃ, avīcaggi na pajjali;
so dāni bhagavā satthā, dhammaṃ deseti cakkhumā.
46. “‘Yasmiñca jāyamānasmiṃ, pakkhisaṅgho na saṃcari;
so dāni bhagavā satthā, dhammaṃ deseti cakkhumā.
47. “‘Yasmiñca jāyamānasmiṃ, vātakkhandho na vāyati;
so dāni bhagavā satthā, dhammaṃ deseti cakkhumā.
48. “‘Yasmiñca jāyamānasmiṃ, sabbaratanāni jotayuṃ [jotisuṃ (sī. syā.)];
so dāni bhagavā satthā, dhammaṃ deseti cakkhumā.
49. “‘Yasmiñca jāyamānasmiṃ, sattāsuṃ padavikkamā;
so dāni bhagavā satthā, dhammaṃ deseti cakkhumā.
50. “‘Jātamatto ca sambuddho, disā sabbā vilokayi;
vācāsabhimudīresi, esā buddhāna dhammatā’.
51. “Saṃvejayitvā janataṃ, thavitvā lokanāyakaṃ;
sambuddhaṃ abhivādetvā, pakkāmiṃ pācināmukho.
52. “Ekanavutito kappe, yaṃ buddhamabhithomayiṃ;
duggatiṃ nābhijānāmi, thomanāya idaṃ phalaṃ.
53. “Ito navutikappamhi, sammukhāthavikavhayo;
sattaratanasampanno, cakkavattī mahabbalo.
54. “Pathavīdundubhi nāma [duddasi nāma (ka.)], ekūnanavutimhito;
sattaratanasampanno, cakkavattī mahabbalo.
55. “Aṭṭhāsītimhito kappe, obhāso nāma khattiyo;
sattaratanasampanno, cakkavattī mahabbalo.
56. “Sattāsītimhito kappe, saritacchedanavhayo;
sattaratanasampanno, cakkavattī mahabbalo.
57. “Agginibbāpano nāma, kappānaṃ chaḷasītiyā;
sattaratanasampanno, cakkavattī mahabbalo.
58. “Gatipacchedano nāma, kappānaṃ pañcasītiyā;
sattaratanasampanno, cakkavattī mahabbalo.
59. “Rājā vātasamo nāma, kappānaṃ cullasītiyā;
sattaratanasampanno, cakkavattī mahabbalo.
60. “Ratanapajjalo nāma, kappānaṃ te-asītiyā;
sattaratanasampanno, cakkavattī mahabbalo.
61. “Padavikkamano nāma, kappānaṃ dve-asītiyā;
sattaratanasampanno, cakkavattī mahabbalo.
62. “Rājā vilokano nāma, kappānaṃ ekasītiyā;
sattaratanasampanno, cakkavattī mahabbalo.
63. “Girasāroti nāmena, kappesītimhi khattiyo;
sattaratanasampanno, cakkavattī mahabbalo.
64. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā sammukhāthaviko thero imā gāthāyo abhāsitthāti;

sammukhāthavikattherassāpadānaṃ pañcamaṃ;