4. Gandhodakiyatthera-apadānaṃ

35. “Nisajja pāsādavare, vipassiṃ addasaṃ jinaṃ;
kakudhaṃ vilasantaṃva, sabbaññuṃ tamanāsakaṃ [sabbaññuttamanāyakaṃ (syā.), sabbaññutamanāsavaṃ (ka.)].
36. “Pāsādassāvidūre ca, gacchati lokanāyako;
pabhā niddhāvate tassa, yathā ca sataraṃsino.
37. “Gandhodakañca paggayha, buddhaseṭṭhaṃ samokiriṃ;
tena cittappasādena, tattha kālaṅkato ahaṃ.
38. “Ekanavutito kappe, yaṃ gandhodakamākiriṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
39. “Ekattiṃse ito kappe, sugandho nāma khattiyo;
sattaratanasampanno, cakkavattī mahabbalo.
40. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā gandhodakiyo thero imā gāthāyo abhāsitthāti;

gandhodakiyattherassāpadānaṃ catutthaṃ;