3. Vedikārakatthera-apadānaṃ

10. “Nibbute lokanāthamhi, piyadassīnaruttame;
pasannacitto sumano, muttāvedimakāsahaṃ.
11. “Maṇīhi parivāretvā, akāsiṃ vedimuttamaṃ;
vedikāya mahaṃ katvā, tattha kālaṅkato ahaṃ.
12. “Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;
maṇī dhārenti ākāse, puññakammassidaṃ phalaṃ.
13. “Soḷasito kappasate, maṇippabhāsanāmakā;
chattiṃsāsiṃsu [bāttiṃsāsiṃsu (sī. syā.)] rājāno, cakkavattī mahabbalā.
14. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā vedikārako thero imā gāthāyo abhāsitthāti;

vedikārakattherassāpadānaṃ tatiyaṃ;