4. Saparivāriyatthera-apadānaṃ
15. “Padumuttaro nāma jino, lokajeṭṭho narāsabho;
jalitvā aggikkhandhova, sambuddho parinibbuto.
16. “Nibbute ca mahāvīre, thūpo vitthāriko ahu;
dūratova [ahorattaṃ (sī.), thūpadattaṃ (syā.)] upaṭṭhenti, dhātugehavaruttame.
17. “Pasannacitto sumano, akaṃ candanavedikaṃ;
dissati thūpakhandho ca [dīyati dhūmakkhandho ca (sī.), dīyati dhūpagandho ca (syā.)], thūpānucchaviko tadā.
18. “Bhave nibbattamānamhi, devatte atha mānuse;
omattaṃ me na passāmi, pubbakammassidaṃ phalaṃ.
19. “Pañcadasakappasate ito aṭṭha janā ahuṃ;
sabbe samattanāmā te, cakkavattī mahabbalā.
20. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”; itthaṃ sudaṃ āyasmā saparivāriyo thero imā gāthāyo abhāsitthāti;
saparivāriyattherassāpadānaṃ catutthaṃ;