7. Maggadāyakatthera-apadānaṃ

32. “Uttaritvāna nadikaṃ, vanaṃ gacchati cakkhumā;
tamaddasāsiṃ sambuddhaṃ, siddhatthaṃ varalakkhaṇaṃ.
33. “Kudāla [kuddāla (sī. syā.)] piṭakamādāya, samaṃ katvāna taṃ pathaṃ;
satthāraṃ abhivādetvā, sakaṃ cittaṃ pasādayiṃ.
34. “Catunnavutito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, maggadānassidaṃ phalaṃ.
35. “Sattapaññāsakappamhi, eko āsiṃ janādhipo;
nāmena suppabuddhoti, nāyako so narissaro.
36. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā maggadāyako thero imā gāthāyo abhāsitthāti;

maggadāyakattherassāpadānaṃ sattamaṃ;