8. Phalakadāyakatthera-apadānaṃ

37. “Yānakāro pure āsiṃ, dārukamme susikkhito;
candanaṃ phalakaṃ katvā, adāsiṃ lokabandhuno.
38. “Pabhāsati idaṃ byamhaṃ, suvaṇṇassa sunimmitaṃ;
hatthiyānaṃ assayānaṃ, dibbayānaṃ upaṭṭhitaṃ.
39. “Pāsādā sivikā ceva, nibbattanti yadicchakaṃ;
akkhubbhaṃ [akkhobhaṃ (sī.)] ratanaṃ mayhaṃ, phalakassa idaṃ phalaṃ.
40. “Ekanavutito kappe, phalakaṃ yamahaṃ dadiṃ;
duggatiṃ nābhijānāmi, phalakassa idaṃ phalaṃ.
41. “Sattapaññāsakappamhi, caturo nimmitāvhayā;
sattaratanasampannā, cakkavattī mahabbalā.
42. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā phalakadāyako thero imā gāthāyo abhāsitthāti;

phalakadāyakattherassāpadānaṃ aṭṭhamaṃ;