10. Pallaṅkadāyakatthera-apadānaṃ

48. “Sumedhassa bhagavato, lokajeṭṭhassa tādino;
pallaṅko hi mayā dinno, sa-uttarasapacchado.
49. “Sattaratanasampanno pallaṅko āsi so tadā;
mama saṅkappamaññāya, nibbattati sadā mama.
50. “Tiṃsakappasahassamhi, pallaṅkamadadiṃ tadā;
duggatiṃ nābhijānāmi, pallaṅkassa idaṃ phalaṃ.
51. “Vīsakappasahassamhi, suvaṇṇābhā tayo janā;
sattaratanasampannā, cakkavattī mahabbalā.
52. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā pallaṅkadāyako thero imā gāthāyo abhāsitthāti;

pallaṅkadāyakattherassāpadānaṃ dasamaṃ;

chattavaggo pannarasamo;

tassuddānaṃ–
chattaṃ thambho ca vedi ca, parivārumapupphiyo;
anulepo ca maggo ca, phalako ca vaṭaṃsako;
pallaṅkadāyī ca gāthāyo, chappaññāsa pakittitāti.