16. Bandhujīvakavaggo

1. Bandhujīvakatthera-apadānaṃ

1. “Candaṃva vimalaṃ suddhaṃ, vippasannamanāvilaṃ;
nandībhavaparikkhīṇaṃ, tiṇṇaṃ loke visattikaṃ.
2. “Nibbāpayantaṃ janataṃ, tiṇṇaṃ [disvā (?)] Tārayataṃ varaṃ [tārayataṃ muniṃ (syā.)];
muniṃ vanamhi jhāyantaṃ [vanasmiṃ jhāyamānaṃ taṃ (sī. syā.)], ekaggaṃ susamāhitaṃ.
3. “Bandhujīvakapupphāni, lagetvā suttakenahaṃ;
buddhassa abhiropayiṃ, sikhino lokabandhuno.
4. “Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
5. “Ito sattamake kappe, manujindo mahāyaso;
samantacakkhu nāmāsi, cakkavattī mahabbalo.
6. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā bandhujīvako thero imā gāthāyo abhāsitthāti.

Bandhujīvakattherassāpadānaṃ paṭhamaṃ.