2. Tambapupphiyatthera-apadānaṃ

7. “Parakammāyane yutto, aparādhaṃ akāsahaṃ;
vanantaṃ abhidhāvissaṃ, bhayaverasamappito.
8. “Pupphitaṃ pādapaṃ disvā, piṇḍibandhaṃ sunimmitaṃ;
tambapupphaṃ gahetvāna, bodhiyaṃ okiriṃ ahaṃ.
9. “Sammajjitvāna taṃ bodhiṃ, pāṭaliṃ pādaputtamaṃ;
pallaṅkaṃ ābhujitvāna, bodhimūle upāvisiṃ.
10. “Gatamaggaṃ gavesantā, āgacchuṃ mama santikaṃ;
te ca disvānahaṃ tattha, āvajjiṃ bodhimuttamaṃ.
11. “Vanditvāna ahaṃ bodhiṃ, vippasannena cetasā;
anekatāle papatiṃ, giridugge bhayānake.
12. “Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, bodhipūjāyidaṃ phalaṃ.
13. “Ito ca tatiye kappe, rājā susaññato ahaṃ [saṃthusito ahuṃ (sī.)];
sattaratanasampanno, cakkavattī mahabbalo.
14. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā tambapupphiyo thero imā gāthāyo abhāsitthāti;

tambapupphiyattherassāpadānaṃ dutiyaṃ;