3. Vīthisammajjakatthera-apadānaṃ

15. “Udentaṃ sataraṃsiṃva, pītaraṃsiṃva [sitaraṃsiṃva (sī. syā.)] bhāṇumaṃ;
pannarase yathā candaṃ, niyyantaṃ lokanāyakaṃ.
16. “Aṭṭhasaṭṭhisahassāni, sabbe khīṇāsavā ahuṃ;
parivāriṃsu sambuddhaṃ, dvipadindaṃ narāsabhaṃ.
17. “Sammajjitvāna taṃ vīthiṃ, niyyante lokanāyake;
ussāpesiṃ dhajaṃ tattha, vippasannena cetasā.
18. “Ekanavutito kappe, yaṃ dhajaṃ abhiropayiṃ;
duggatiṃ nābhijānāmi, dhajadānassidaṃ phalaṃ.
19. “Ito catutthake kappe, rājāhosiṃ mahabbalo;
sabbākārena sampanno, sudhajo iti vissuto.
20. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā vīthisammajjako thero imā gāthāyo abhāsitthāti;

vīthisammajjakattherassāpadānaṃ tatiyaṃ;