10. Kumudadāyakatthera-apadānaṃ

51. “Himavantassāvidūre, mahājātassaro ahu;
padumuppalasañchanno, puṇḍarīkasamotthaṭo.
52. “Kukuttho nāma nāmena, tatthāsiṃ sakuṇo tadā;
sīlavā buddhisampanno, puññāpuññesu kovido.
53. “Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
jātassarassāvidūre, sañcarittha mahāmuni.
54. “Jalajaṃ kumudaṃ chetvā, upanesiṃ mahesino;
mama saṅkappamaññāya, paṭiggahi mahāmuni.
55. “Tañca dānaṃ daditvāna, sukkamūlena codito;
kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.
56. “Soḷaseto kappasate, āsuṃ varuṇanāmakā;
aṭṭha ete janādhipā, cakkavattī mahabbalā.
57. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā kumudadāyako thero imā gāthāyo abhāsitthāti;

kumudadāyakattherassāpadānaṃ dasamaṃ;

bandhujīvakavaggo soḷasamo;

tassuddānaṃ–
bandhujīvo tambapupphī, vīthikakkārupupphiyo;
mandāravo kadambī ca, sūlako nāgapupphiyo;
punnāgo komudī gāthā, chappaññāsa pakittitāti.