17. Supāricariyavaggo

1. Supāricariyatthera-apadānaṃ

1. “Padumo nāma nāmena, dvipadindo narāsabho;
pavanā abhinikkhamma, dhammaṃ deseti cakkhumā.
2. “Yakkhānaṃ samayo āsi, avidūre mahesino;
yena kiccena sampattā, ajjhāpekkhiṃsu tāvade.
3. “Buddhassa giramaññāya, amatassa ca desanaṃ;
pasannacitto sumano, apphoṭetvā upaṭṭhahiṃ.
4. “Suciṇṇassa phalaṃ passa, upaṭṭhānassa satthuno;
tiṃsakappasahassesu, duggatiṃ nupapajjahaṃ.
5. “Ūnatiṃse kappasate, samalaṅkatanāmako;
sattaratanasampanno, cakkavattī mahabbalo.
6. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā supāricariyo thero imā gāthāyo abhāsitthāti.

Supāricariyattherassāpadānaṃ paṭhamaṃ.