2. Kaṇaverapupphiyatthera-apadānaṃ

7. “Siddhattho nāma bhagavā, lokajeṭṭho narāsabho;
purakkhato sāvakehi, nagaraṃ paṭipajjatha.
8. “Rañño antepure āsiṃ, gopako abhisammato;
pāsāde upaviṭṭhohaṃ, addasaṃ lokanāyakaṃ.
9. “Kaṇaveraṃ [karavīraṃ (sakkatānulomaṃ), kaṇavīraṃ (pākata)] gahetvāna, bhikkhusaṅghe samokiriṃ;
buddhassa visuṃ katvāna, tato bhiyyo samokiriṃ.
10. “Catunnavutito kappe, yaṃ pupphamabhipūjayiṃ [ropayiṃ (syā.)];
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
11. “Sattāsītimhito kappe, caturāsuṃ mahiddhikā;
sattaratanasampannā, cakkavattī mahabbalā.
12. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā kaṇaverapupphiyo thero imā gāthāyo abhāsitthāti;

kaṇaverapupphiyattherassāpadānaṃ dutiyaṃ;