3. Khajjakadāyakatthera-apadānaṃ

13. “Tissassa kho bhagavato, pubbe phalamadāsahaṃ;
nāḷikerañca pādāsiṃ, khajjakaṃ abhisammataṃ.
14. “Buddhassa tamahaṃ datvā, tissassa tu mahesino;
modāmahaṃ kāmakāmī, upapajjiṃ [kāmakārī, upapajjaṃ (sī.)] yamicchakaṃ [sabbatthapi evameva dissati].
15. “Dvenavute ito kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
16. “Ito terasakappamhi, rājā indasamo ahu;
sattaratanasampanno, cakkavattī mahabbalo.
17. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā khajjakadāyako thero imā gāthāyo abhāsitthāti;

khajjakadāyakattherassāpadānaṃ tatiyaṃ;