5. Kaṇikārachattiyatthera-apadānaṃ
23. “Vessabhū nāma sambuddho, lokajeṭṭho narāsabho;
divāvihārāya muni, ogāhayi mahāvanaṃ.
24. “Kaṇikāraṃ ocinitvā, chattaṃ katvānahaṃ tadā;
pupphacchadanaṃ katvāna, buddhassa abhiropayiṃ.
25. “Ekattiṃse ito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
26. “Ito vīsatikappamhi, soṇṇābhā aṭṭha khattiyā;
sattaratanasampannā, cakkavattī mahabbalā.
27. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”; itthaṃ sudaṃ āyasmā kaṇikārachattiyo thero imā gāthāyo abhāsitthāti;
kaṇikārachattiyattherassāpadānaṃ pañcamaṃ;