6. Sappidāyakatthera-apadānaṃ

28. “Phusso nāmāsi [nāmātha (sī.)] bhagavā, āhutīnaṃ paṭiggaho;
gacchate vīthiyaṃ vīro, nibbāpento mahājanaṃ.
29. “Anupubbena bhagavā, āgacchi mama santikaṃ;
tato taṃ [tatohaṃ (sī. syā.)] pattaṃ paggayha, sappitelamadāsahaṃ.
30. “Dvenavute ito kappe, yaṃ sappimadadiṃ tadā;
duggatiṃ nābhijānāmi, sappidānassidaṃ phalaṃ.
31. “Chappaññāse ito kappe, eko āsi samodako;
sattaratanasampanno, cakkavattī mahabbalo.
32. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā sappidāyako thero imā gāthāyo abhāsitthāti;

sappidāyakattherassāpadānaṃ chaṭṭhaṃ;