8. Dussadāyakatthera-apadānaṃ

38. “Tivarāyaṃ pure ramme, rājaputtosahaṃ [rājaputto ahaṃ (sī. syā.)] tadā;
paṇṇākāraṃ labhitvāna, upasantassadāsahaṃ.
39. “Adhivāsesi bhagavā, vatthaṃ [navaṃ (ka.)] hatthena āmasi;
siddhattho adhivāsetvā, vehāsaṃ nabhamuggami.
40. “Buddhassa gacchamānassa, dussā dhāvanti pacchato;
tattha cittaṃ pasādesiṃ, buddho no aggapuggalo.
41. “Catunnavutito kappe, yaṃ dussamadadiṃ tadā;
duggatiṃ nābhijānāmi, dussadānassidaṃ phalaṃ.
42. “Sattasaṭṭhimhito kappe, cakkavattī tadā ahu;
parisuddhoti nāmena, manujindo mahabbalo.
43. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā dussadāyako thero imā gāthāyo abhāsitthāti;

dussadāyakattherassāpadānaṃ aṭṭhamaṃ;