9. Samādapakatthera-apadānaṃ

44. “Nagare bandhumatiyā, mahāpūgagaṇo ahu;
tesāhaṃ pavaro āsiṃ, mama baddhacarā [paṭṭhacarā (syā.)] ca te.
45. “Sabbe te sannipātetvā, puññakamme samādayiṃ;
māḷaṃ kassāma saṅghassa, puññakkhettaṃ anuttaraṃ.
46. “Sādhūti te paṭissutvā, mama chandavasānugā;
niṭṭhāpetvā ca taṃ māḷaṃ, vipassissa adamhase.
47. “Ekanavutito kappe, yaṃ māḷamadadiṃ tadā;
duggatiṃ nābhijānāmi, māḷadānassidaṃ phalaṃ.
48. “Ekūnasattatikappe [ekūnasaṭṭhikappamhi (sī. syā.)],
eko āsi janādhipo;
ādeyyo nāma nāmena, cakkavattī mahabbalo.
49. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā samādapako thero imā gāthāyo abhāsitthāti;

samādapakattherassāpadānaṃ navamaṃ;