10. Pañcaṅguliyatthera-apadānaṃ

50. “Tisso nāmāsi bhagavā, lokajeṭṭho narāsabho;
pavisati gandhakuṭiṃ, vihārakusalo muni.
51. “Sugandhamālamādāya, agamāsiṃ jinantikaṃ;
apasaddo ca sambuddhe, pañcaṅgulimadāsahaṃ.
52. “Dvenavute ito kappe, yaṃ gandhamabhiropayiṃ;
duggatiṃ nābhijānāmi, pañcaṅgulissidaṃ [pañcaṅguliyidaṃ (sī.)] phalaṃ.
53. “Dvesattatimhito kappe, rājā āsiṃ sayampabho;
sattaratanasampanno, cakkavattī mahabbalo.
54. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā pañcaṅguliyo thero imā gāthāyo abhāsitthāti.

Pañcaṅguliyattherassāpadānaṃ dasamaṃ.

Supāricariyavaggo sattarasamo.

Tassuddānaṃ–
Supāricari kaṇaverī, khajjako desapūjako;
kaṇikāro sappidado, yūthiko dussadāyako;
māḷo ca pañcaṅguliko, catupaññāsa gāthakāti.