18. Kumudavaggo

1. Kumudamāliyatthera-apadānaṃ

1. “Pabbate himavantamhi, mahājātassaro ahu;
tatthajo rakkhaso āsiṃ, ghorarūpo mahabbalo.
2. “Kumudaṃ pupphate tattha, cakkamattāni jāyare;
ocināmi ca taṃ pupphaṃ, balino samitiṃ tadā.
3. “Atthadassī tu bhagavā, dvipadindo narāsabho;
pupphasaṅkocitaṃ [pupphaṃ saṅkocitaṃ (sī. syā.), pupphaṃ samocitaṃ (?)] Disvā, āgacchi mama santikaṃ.
4. “Upāgatañca sambuddhaṃ, devadevaṃ narāsabhaṃ;
sabbañca pupphaṃ paggayha, buddhassa abhiropayiṃ.
5. “Yāvatā himavantantā, parisā sā [himavantasmiṃ, yāva mālā (syā.)] tadā ahu;
tāvacchadanasampanno, agamāsi tathāgato.
6. “Aṭṭhārase kappasate, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
7. “Ito pannarase kappe, sattāhesuṃ janādhipā;
sahassarathanāmā te, cakkavattī mahabbalā.
8. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā kumudamāliyo thero imā gāthāyo abhāsitthāti.

Kumudamāliyattherassāpadānaṃ paṭhamaṃ.