2. Nisseṇidāyakatthera-apadānaṃ

9. “Koṇḍaññassa bhagavato, lokajeṭṭhassa tādino;
ārohatthāya pāsādaṃ, nisseṇī kāritā mayā.
10. “Tena cittappasādena, anubhotvāna sampadā;
dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.
11. “Ekattiṃsamhi kappānaṃ, sahassamhi tayo ahuṃ [mahā (sī. syā.)];
sambahulā nāma rājāno, cakkavattī mahabbalā.
12. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā nisseṇidāyako thero imā gāthāyo abhāsitthāti;

nisseṇidāyakattherassāpadānaṃ dutiyaṃ;