8. Maṇipūjakatthera-apadānaṃ

34. “Orena himavantassa, nadikā sampavattatha;
tassā cānupakhettamhi, sayambhū vasate tadā.
35. “Maṇiṃ paggayha pallaṅkaṃ, sādhucittaṃ manoramaṃ;
pasannacitto sumano, buddhassa abhiropayiṃ.
36. “Catunnavutito kappe, yaṃ maṇiṃ abhiropayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
37. “Ito ca dvādase kappe, sataraṃsīsanāmakā;
aṭṭha te āsuṃ rājāno, cakkavattī mahabbalā.
38. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā maṇipūjako thero imā gāthāyo abhāsitthāti;

maṇipūjakattherassāpadānaṃ aṭṭhamaṃ;