9. Tikicchakatthera-apadānaṃ

39. “Nagare bandhumatiyā, vejjo āsiṃ susikkhito;
āturānaṃ sadukkhānaṃ, mahājanasukhāvaho.
40. “Byādhitaṃ samaṇaṃ disvā, sīlavantaṃ mahājutiṃ;
pasannacitto sumano, bhesajjamadadiṃ tadā.
41. “Arogo āsi teneva, samaṇo saṃvutindriyo;
asoko nāma nāmena, upaṭṭhāko vipassino.
42. “Ekanavutito kappe, yaṃ osadhamadāsahaṃ;
duggatiṃ nābhijānāmi, bhesajjassa idaṃ phalaṃ.
43. “Ito ca aṭṭhame kappe, sabbosadhasanāmako;
sattaratanasampanno, cakkavattī mahabbalo.
44. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā tikicchako thero imā gāthāyo abhāsitthāti;

tikicchakattherassāpadānaṃ navamaṃ;