10. Saṅghupaṭṭhākatthera-apadānaṃ

45. “Vessabhumhi bhagavati, ahosārāmiko ahaṃ;
pasannacitto sumano, upaṭṭhiṃ saṅghamuttamaṃ.
46. “Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, upaṭṭhānassidaṃ phalaṃ.
47. “Ito te sattame kappe, sattevāsuṃ samodakā;
sattaratanasampannā, cakkavattī mahabbalā.
48. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā saṅghupaṭṭhāko thero imā gāthāyo abhāsitthāti;

saṅghupaṭṭhākattherassāpadānaṃ dasamaṃ;

kumudavaggo aṭṭhārasamo;

tassuddānaṃ–
kumudo atha nisseṇī, rattiko udapānado;
sīhāsanī maggadado, ekadīpī maṇippado;
tikicchako upaṭṭhāko, ekapaññāsa gāthakāti.