19. Kuṭajapupphiyavaggo

1. Kuṭajapupphiyatthera-apadānaṃ

1. “Suvaṇṇavaṇṇaṃ sambuddhaṃ, sataraṃsiṃva uggataṃ;
disaṃ anuvilokentaṃ, gacchantaṃ anilañjase.
2. “Kuṭajaṃ pupphitaṃ disvā, saṃvitthatasamotthataṃ;
rukkhato ocinitvāna, phussassa abhiropayiṃ.
3. “Dvenavute ito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
4. “Ito sattarase kappe, tayo āsuṃ supupphitā;
sattaratanasampannā, cakkavattī mahabbalā.
5. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā kuṭajapupphiyo thero imā gāthāyo abhāsitthāti.

Kuṭajapupphiyattherassāpadānaṃ paṭhamaṃ.