2. Bandhujīvakatthera-apadānaṃ

6. “Siddhattho nāma sambuddho, sayambhū sabbhi vaṇṇito;
samādhiṃ so samāpanno, nisīdi pabbatantare.
7. “Jātassare gavesanto, dakajaṃ pupphamuttamaṃ;
bandhujīvakapupphāni, addasaṃ samanantaraṃ.
8. “Ubho hatthehi paggayha, upāgacchiṃ mahāmuniṃ;
pasannacitto sumano, siddhatthassābhiropayiṃ.
9. “Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
10. “Ito cātuddase kappe, eko āsiṃ janādhipo;
samuddakappo nāmena, cakkavattī mahabbalo.
11. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā bandhujīvako thero imā gāthāyo abhāsitthāti;

bandhujīvakattherassāpadānaṃ dutiyaṃ;