3. Koṭumbariyatthera-apadānaṃ

12. “Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare;
appameyyaṃva udadhiṃ, vitthataṃ dharaṇiṃ yathā.
13. “Pūjitaṃ [paretaṃ (sī.)] devasaṅghena, nisabhājāniyaṃ yathā;
haṭṭho haṭṭhena cittena, upāgacchiṃ naruttamaṃ.
14. “Sattapupphāni paggayha, koṭumbarasamākulaṃ;
buddhassa abhiropesiṃ, sikhino lokabandhuno.
15. “Ekattiṃse ito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
16. “Ito vīsatikappamhi, mahānelasanāmako;
eko āsi mahātejo, cakkavattī mahabbalo.
17. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā koṭumbariyo thero imā gāthāyo abhāsitthāti;

koṭumbariyattherassāpadānaṃ tatiyaṃ;