4. Pañcahatthiyatthera-apadānaṃ

18. “Tisso nāmāsi bhagavā, lokajeṭṭho narāsabho;
purakkhato sāvakehi, rathiyaṃ paṭipajjatha.
19. “Pañca uppalahatthā ca, cāturā ṭhapitā mayā;
āhutiṃ dātukāmohaṃ, paggaṇhiṃ vatasiddhiyā [puttomhi hitasiddhiyā (syā.)].
20. “Suvaṇṇavaṇṇaṃ sambuddhaṃ, gacchantaṃ antarāpaṇe;
buddharaṃsīhi phuṭṭhosmi [buddharaṃsyābhiphuṭṭhomhi (sī.), buddharaṃsābhighuṭṭhosmi (ka.)], pūjesiṃ dvipaduttamaṃ.
21. “Dvenavute ito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
22. “Ito terasakappamhi, pañca susabhasammatā;
sattaratanasampannā, cakkavattī mahabbalā.
23. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā pañcahatthiyo thero imā gāthāyo abhāsitthāti;

pañcahatthiyattherassāpadānaṃ catutthaṃ;