5. Isimuggadāyakatthera-apadānaṃ

24. “Udentaṃ sataraṃsiṃva, pītaraṃsiṃva [sitaraṃsiṃva (sī.)] bhāṇumaṃ;
kakudhaṃ vilasantaṃva, padumuttaranāyakaṃ.
25. “Isimuggāni pisitvā [isisuggāni piṃsetvā (sī.), isimuggaṃ nimantetvā (syā.)], madhukhudde anīḷake;
pāsādeva ṭhito santo, adāsiṃ lokabandhuno.
26. “Aṭṭhasatasahassāni, ahesuṃ buddhasāvakā;
sabbesaṃ pattapūrentaṃ [pattapūraṃ taṃ (sī.)], tato cāpi bahuttaraṃ.
27. “Tena cittappasādena, sukkamūlena codito;
kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.
28. “Cattālīsamhi sahasse, kappānaṃ aṭṭhatiṃsa te;
isimuggasanāmā [mahisamantanāmā (syā.)] te, cakkavattī mahabbalā.
29. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā isimuggadāyako thero imā gāthāyo abhāsitthāti;

isimuggadāyakattherassāpadānaṃ pañcamaṃ;