7. Ekacintikatthera-apadānaṃ

34. “Yadā devo [devā (ka.)] devakāyā, cavate [cavanti (ka.)] āyusaṅkhayā;
tayo saddā niccharanti, devānaṃ anumodataṃ.
35. ‘Ito bho sugatiṃ gaccha, manussānaṃ sahabyataṃ;
manussabhūto saddhamme, labha saddhaṃ anuttaraṃ.
36. “‘Sā te saddhā niviṭṭhāssa, mūlajātā patiṭṭhitā;
yāvajīvaṃ asaṃhīrā, saddhamme suppavedite.
37. “‘Kāyena kusalaṃ katvā, vācāya kusalaṃ bahuṃ;
manasā kusalaṃ katvā, abyāpajjaṃ [abyāpajjhaṃ (syā.), appamāṇaṃ (itivuttake 83)] nirūpadhiṃ.
38. “‘Tato opadhikaṃ puññaṃ, katvā dānena taṃ bahuṃ;
aññepi macce saddhamme, brahmacariye nivesaya’.
39. “Imāya anukampāya, devā devaṃ yadā vidū;
cavantaṃ anumodanti, ehi deva punappunaṃ [devapuraṃ puna (syā.)].
40. “Saṃvego me [saṃviggohaṃ (syā.)] tadā āsi, devasaṅghe samāgate;
kaṃsu nāma ahaṃ yoniṃ, gamissāmi ito cuto.
41. “Mama saṃvegamaññāya, samaṇo bhāvitindriyo;
mamuddharitukāmo so, āgacchi mama santikaṃ.
42. “Sumano nāma nāmena, padumuttarasāvako;
atthadhammānusāsitvā, saṃvejesi mamaṃ tadā.
43. “Tassāhaṃ vacanaṃ sutvā, buddhe cittaṃ pasādayiṃ;
taṃ dhīraṃ abhivādetvā, tattha kālaṃkato ahaṃ.
44. “Upapajjiṃ sa [upapajjissaṃ (sī.)] tattheva, sukkamūlena codito;
kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.
45. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā ekacintiko thero imā gāthāyo abhāsitthāti;

ekacintikattherassāpadānaṃ sattamaṃ;